A 970-22(1) Gāyatrīpuraścaraṇavidhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 970/22
Title: Gāyatrīpuraścaraṇavidhāna
Dimensions: 23.4 x 12 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2289
Remarks:


Reel No. A 970-22 MTM Inventory No.: 113113

Title Gāyatrīpuraścaraṇavidhāna

Remarks assigned to the Viśvāmitrakalpa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 23.0 x 12.0 cm

Folios 14 available fols. 21r–22r, 32v–33r, 34v–43v, 105r,

Lines per Folio 9

Foliation figures on theverso, in the upper left-hand margin under the marginal title vi.ka. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/2289

Manuscript Features

Excerpts

Beginning

-gādikaṃ śaṃrakṣaṇamātraṃ (!)  || aṃte ṣaḍagaṃ (!) kuryāt || 

abhivartasva katā(2)raṃ (!) nirastāt smādhirojasā || 

doṃ vasāse jaradot payākṣvaḥ pra(3)no yodhi hi madhīsya vadergo bharāpare caturvisatas tu varbhū varbhū (4) rom ||  (!) āyur asya niḥkṛtaṃ svaprajāṃ ca puruṣāśini hana ha(5)na huṃ phaṭ || iti pāśupatāstraṃ || (fol. 21r1–5)

End

oṃ bhūr bhuvaḥ svaḥ oṃ tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo (6) yonaḥ pracodayāt || śrīgāyatrīṃ tarpayāmi || ta[d]daśāṃśato homas tadaśāṃśena (!) ta(7)rpaṇaṃ mārjanaṃ tadaśāśena (!) tadaśāṃśena (!) brāhmaṇabhojanaṃ iti paṃcāgaprakāraḥ

aṃ(8)gahīnādikaṃ karma japo dviguṇam ucyate || 

tarpaṇaṃ mārjanaṃ caiva bhojanaṃ ca caturgu(9)ṇaṇaṃ || 1 || (fol. 105r5–9)

Colophon

iti śrīviśvāmitrakalpe nityanaimitikādigāyatrīpuraścaraṇavidhānaṃ (!) samāptaṃ (fol. 105r9)

Microfilm Details

Reel No. A 970/22a

Date of Filming 21-12-1984

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3, text on the exp. 3–15

Catalogued by MS/SG

Date 22-06-2006

Bibliography